जैनदर्शनसूक्तयः (विद्या)

विकिसूक्तिः तः

<Poem> १.अपुष्कला हि विद्यास्या दवज्ञैकफला क्वचित् । - क्षत्रचूडामणिः ३.४४ २. आराधनैकसम्पाद्या विद्या न ह्यन्यसाधना । - क्षत्रचूडामणिः ७.७४ ३.त्रिवर्गफलितां सूते विद्या संपतपरंपराम् । - आदिपुराणम् १६.१०० ४.पुण्याद् विद्या याति द्रुतं जने । - पांडवपुराणम् १०.२८ ५. येनाऽविद्यामयं रूपं त्यक्त्वा विद्यामयं व्रजेत् । - स० श० ५३ ६.विद्या कामदुधा धेनुर्विद्या चिन्तामणिर्नृणाम् । - आदिपुराणम् १६.१०० ७.विद्या धर्मावगाहश्च जायतेऽवहितात्मनाम् । - पद्मपुराणम् २६.७ ८.विद्यानां स्फुरितं प्रीत्यै स्त्रीणां लावण्यवद् बहिः । - यशस्तिलकचम्पूः ३.२७७ ९.विद्या बन्धुश्च मित्रं च विद्या कल्याणकारकम् । - आदिपुराणम् १६.१०१ १०.विद्यावान् पुरुषो लोके सम्मतिं याति कोविदैः । - आदिपुराणम् १६.९८ ११. सह्यायि धनं विद्या विद्या सर्वार्थ साधनी । - आदिपुराणम् १६.१०१ १२. स्वयं देया सती विद्या प्रार्थनायां तु किं पुनः । - क्षत्रचूडामणिः ७.७५