जैनदर्शनसूक्तयः (विद्वान्)

विकिसूक्तिः तः

<Poem> १.पूजामदं कुभवदं न करोति विज्ञः । - श्रावकधर्मप्रदीपः २.४३ २. मनोनिवृत्तिमेवेह सुखं वाञ्छन्ति कोविदाः । - आदिपुराणम् ११.१७२ ३. न विद्यते हि विद्यायामगम्यं रम्यवस्तुषु । - क्षत्रचूडामणिः १.५५ ४. नो पृथग्जनवादेन संक्षोभं यान्ति कोविदाः । - पद्मपुराणाम् ९७.३० ५.पाण्डित्यं हि पदार्थानां गुणदोषविनिश्चयः । - क्षत्रचूडामणिः ४.२० ६ वाचो युक्तिर्विचित्रा हि विदुषामर्थदेशने । - पद्मपुराणम् ४८.१८८ ७. विद्वांसः प्रमाणं जगतः परम् । - पद्मपुराणम् ९६.४९