जैनदर्शनसूक्तयः (विधिः)

विकिसूक्तिः तः

<Poem> १. कृत्स्नं विधिवशं जगत् । - पद्मपुराणम् ४५.५२ २. जीविताशा धनाशा च येषां तेषां विधिर्विधः । - आचारसारः १६३ ३. परमो हि गुरुर्विधिः। - पद्मपुराणम् १७.८४, हरिवंशपुराणम् २१.३८ ४. विधिरहो बलवानिति । - व० च० स्त० ६ पृ० १४५ ५. विधेः प्रभावो ह्यचिन्तनीयोऽस्ति । - वर्धमानचम्पूः ५.१२