जैनदर्शनसूक्तयः (विषम्)

विकिसूक्तिः तः

<Poem> १. किं न नाशयति जीवितेच्छया भक्षितं झटिति जीवितं विषम् । - अमितगतिश्रावकाचारः ५.३२ २. न हि मन्त्रोऽक्षरन्यूनो, निहन्ति विषवेदनाम् । - रत्नकरण्डश्रावकाचारः १.२१ ३. विषकणः प्राप्तः सरसी नैव दुष्यति । - पद्मपुराणाम् १४.९२ ४. वृश्चिकश्च हि विषं पश्चात्पन्नगस्य विषं पुरः । - आदिपुराणम् ४३.१०४