आर्या-उपगीति:

विकिसूक्तिः तः

आर्या-उपगीति:

अष्टाध्यायी प्रथम्, तत्पूतकं तदनु वार्तिकम्। तृतीयं महाभाष्यं,त्रिमुनिव्याकरणं प्रसिद्धम्॥

ऐक्ष्वाकोऽहं कौत्स हताशातिथिर्न मे गृहाद्यात:।आज्ञापय मे वत्स द्विजकार्ये सदा मुदोद्युक्त:॥

ढालं साधुजनानां, क्षमास्वभाव: सदैव सकलेषु। खरतरं क्रोधशस्त्रं भवति क्षमया क्षणेन सङ्क्षीणम्॥

मुनिभि: पवित्रमतिभि: मूढेभ्यो दर्शितो मार्ग:। अनुसरन्ति तं धन्या:, आत्मश्रेयसि सदा दक्षा:॥

संसारतापहरणं सकलपापवासनाशमनम्। धर्माचरणबोधनं पिब रे पिब रामकथामृतम्॥

"https://sa.wikiquote.org/w/index.php?title=आर्या-उपगीति:&oldid=14265" इत्यस्माद् प्रतिप्राप्तम्