अस्मदिच्छानुसारं...

विकिसूक्तिः तः

अस्मदिच्छानुसारं सर्वं न भवति इति एषा भगवत्कृपा एव!

मृषा वदति लोकोऽयं ताम्बूलं मुखभूषणम्। मुखस्य भूषणं पुंसः स्यादेकैव सरस्वती॥


जना: व्यर्थमेव वदन्ति यत् मुखस्य आभूषणं ताम्बूलं अस्ति परन्तु तथा न पुरुषाणां मुखस्य आभूषणं तु एकमेव अस्ति सा अस्ति "वाग्देवी सरस्वती" विद्या इति|

"https://sa.wikiquote.org/w/index.php?title=अस्मदिच्छानुसारं...&oldid=17600" इत्यस्माद् प्रतिप्राप्तम्