कुरुध्वमद्य सज्जताम्...

विकिसूक्तिः तः

कुरुध्वमद्य सज्जताम्...


कुरुध्वमद्य सज्जतां रणाय भो: सशस्त्रताम्

प्रयात राष्ट्रसैनिका: प्रयात राष्ट्रसैनिका: ॥


समिद्ध एष सङ्गर: प्रयान्ति सैनिका रणम्
समेत्य कुर्महे वयं रिपूंश्च धूलिसात् क्षणम् ।
संहताश्च सञ्जाता:ऽऽ युध्येमहि युध्येमहि
प्रयात रेऽ, अभियात रेऽ, प्रयात राष्ट्रसैनिका: ॥१॥


मरुत्सुता: प्रकुर्महे स्वमुष्टिसाद् दिवाकरम्
अगस्त्यवत्पिबेम छुल्लुकीकृतं च सागरम् ।
बाला ह्यभिमन्यव:ऽऽ क्षणाज्जयेम चान्तकम्
प्रयात रेऽ, अभियात रेऽ, प्रयात राष्ट्रसैनिका: ॥२॥


चन्द्रगुप्तमद्य संस्मरेम भीमविक्रमम्
धमनिसञ्चितं वितन्महे च शिवपराक्रमम् ।
महापरम्परामिमां च कुर्महे त्वखण्डिताम्
प्रयात रेऽ, अभियात रेऽ, प्रयात राष्ट्रसैनिका: ॥३॥


अग्निकुण्डमत्र चण्डताण्डवं समन्तत:
निहत्य शक्तिमासुरीं विदध्महे तदाहुतिम् ।
वंश एष विख्यातो मार्ग एष नो महान्

प्रयात रेऽ, अभियात रेऽ, प्रयात राष्ट्रसैनिका: ॥४॥
- - डा श्रीकान्त बहुलकर:, श्री वामनराव् अभ्यङ्कर च