आयाहि रेऽऽ ! आयाहि रेऽऽ ! ...

विकिसूक्तिः तः

आयाहि रेऽऽ ! आयाहि रेऽऽ !


नायक: -आयाहि रेऽऽ ! आयाहि रेऽऽ ! आयाहि रेऽऽ !

विहायसि सराग-रश्मि-चन्द्रमा:
तनोति सान्द्र-रोचि-मञ्जु-चन्द्रिका:
सिन्धुरावघोषिता: रोदसीकन्दरा:
यान्तु यानपात्रचालका: सधीवरा: ॥१॥


अनुयायिन: - याहि रे ! याहि रे ! याहि रे ! याहि रे ! याऽऽहि ॥

नायक: - चन्द्रहासमज्जिता तामसी प्रिया
सर्व-देह-कान्ति-पुञ्ज-मञ्जु-वल्गना ।
निश्चला विभासते तारलोचना
यान्तु यानपात्रचालका: सधीवरा: ॥२॥


अनुयायिन: - याहि रे ! याहि रे ! याहि रे ! याहि रे ! याऽऽहि ॥

नायक: - सागरेण चुम्बिता चन्द्रिका मुदा
राजते विलास-हास-लास्य-चित्रिता
रागिणीव भासते रागरञ्जिता
यान्तु यानपात्रचालका: सधीवरा: ॥३॥


अनुयायिन: - याहि रे ! याहि रे ! याहि रे ! याहि रे ! याऽऽहि
- श्री परीक्षित् शर्मा