मन्दाक्रान्ता

विकिसूक्तिः तः

शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम्।
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम्॥

धर्मग्लानिर्भवति यदि वाधर्मपुष्टिस्तथैव,
तस्मिन्कालेऽजननमरणोऽप्यात्मशक्त्या तु जाये।
साधुत्राणं खलविदलनं धर्मसंस्थापनं च
ज्ञात्वैवं मे जननकरणे मुच्यते जन्मबन्धात्॥

हे राजानस्य् जत सुकविप्रेमबन्धे विरोधं
शुद्धा कीर्तिः स्फुरति भवतां नूनमेतत्र्नसादात्।
तुष्टैर्बद्धं तदलघु रघुस्वामिनः सच्चरित्रं,
क्रुद्धैर्नीतस्रिंंभुवनजयी हास्यमार्गं दशास्यः॥

चित्रं चित्रं बत बत महच्चित्रमेतद्विचित्रं,
जातो दैवादुचितघटनासंविधाता विधाता
यन्निम्बानां परिणतफलस्फीतिरास्वादनीया
यच्चैतस्याः कवलनकलाकोविदः काकलोकः॥

"https://sa.wikiquote.org/w/index.php?title=मन्दाक्रान्ता&oldid=17013" इत्यस्माद् प्रतिप्राप्तम्