भारतभूषा संस्कृतभाषा...

विकिसूक्तिः तः

भारतभूषा संस्कृतभाषा...


भारतभूषा संस्कृतभाषा विलसतु हृदये हृदये ।
संस्कृतिरक्षा राष्ट्रसमृद्धि: भवतु हि भारतदेशे ॥

श्रद्धा महती निष्ठा सुदृढा स्यान्न: कार्यरतानाम्
स्वच्छा वृत्तिर्नव उत्साहो यत्नो विना विरामम् ।
न हि विच्छित्तिश्चित्तविकार: पदं निदध्मस्सततम्
सत्यपि कष्टे विपदि कदापि वयं न यामो विरतिम् ॥

श्वासे श्वासे रोमसु धमनिषु संस्कृतवीणाक्वणनम्
चेतो वाणी प्राणा: काय: संस्कृतहिताय नियतम् ।
श्वसिमि प्राणिमि संस्कृतवृद्ध्यै नमामि संस्कृतवाणीम्
पुष्टिस्तुष्टिस्संस्कृतवाक्त: तस्मादृते न किञ्चित् ॥

नाहं याचे हारं मानं न चापि गौरववृद्धिम्
नो सत्कारं वित्तं पदवीं भौतिकलाभं कञ्चित् ।
यस्मिन् दिवसे संस्कृतभाषा विलसेज्जगति समग्रे
भव्यं तन्महदद्भुतदृश्यं काङ्क्षे वीक्षितुमाशु ॥


- जनार्दन हेगडे