चाटुचणकः(विडम्बना)

विकिसूक्तिः तः


जृम्भमाणेषु रोगेषु म्रियमाणेषु जन्तुषु ।
रोगतत्त्वेषु शनकैर्व्युत्पद्यन्ते चिकित्सकाः ॥

कश्चन रोगः आकस्मिकतया सर्वत्र प्रसरन् जनेषु भीतिं जनयति । सर्वत्र रोगप्रसरः दृश्यते । जनानां मरणम् अपि आधिक्येन दृश्यते । एतस्य रोगस्य चिकित्सा कीदृशी भवेत् इति अजानन्तः वैद्याः अपि दिग्भ्रान्ताः भवन्ति । विविधेभ्यः जनेभ्यः विविधानाम् औषधानां दानेन गच्छता कालेन वैद्याः अवगच्छन्ति यत् एतस्य रोगस्य निवारणाय एतादृशी चिकित्सा समुचिता स्यात् इति । एवं रोगिणां मरणे वेगेन जायमाने, चिकित्सकेषु व्युत्पत्तिः रोगतत्त्वज्ञानं च मन्दम् उत्पद्यते । अहो विडम्बना एषा ।



ज्ञानवृद्धास्तपोवृद्धाः वयोवृद्धाश्च ये नराः ।
सर्वे च धनवृद्धस्य द्वारि तिष्ठन्ति वारिताः ॥

ज्ञानवृद्धाः, वयोवृद्धाः, तपोवृद्धाः इत्यादयः लोके आदरपात्रभूताः भवन्ति । जनाः तेषु महतीं श्रद्धां वहन्ति । किन्तु खेदस्य विषयः नाम ते ज्ञानवृद्धादयः सर्वे धनवृद्धस्य (धनिकस्य) गृहस्य पुरतः दैन्येन तिष्ठन्ति !! तेषां प्रवेशः तत्र निवारितः भवति अपि । लोके दृश्यमाना महती विडम्बना खलु एषा !!

सञ्चिका:Vidambanaa.jpg
विडम्बना
"https://sa.wikiquote.org/w/index.php?title=चाटुचणकः(विडम्बना)&oldid=15484" इत्यस्माद् प्रतिप्राप्तम्