महाभारतसूक्तयः (अभयम्)

विकिसूक्तिः तः

अभयं सर्वभूतेभ्यो यो ददाति महीपते।
स गच्छति परं स्थानं विष्णोः पदमनामयम्॥ स्त्री.७/२५॥

न ह्यात्मनः प्रियतरं किंचिद् भूतेषु निश्चितम्।
अनिष्टं सर्वभूतानां मरणं नाम भारत॥ स्त्री. ७/२७॥

तस्मात् सर्वेषु भूतेषु दया कार्या विपश्चिता॥ स्त्री.७/२८॥

यो ददाति सहस्त्राणि गवामश्वशतानि च।
दत्त्वाभयकृतं दानं तदा सिद्धिमवाप्नुते॥ शान्ति २९८/४॥