महाभारतसूक्तयः (कृतघ्नः)

विकिसूक्तिः तः

कुतः कृतघ्नस्य यशः कुतः स्थानं कुतः सुखम्॥ शान्ति.१७३/२०॥

अश्रद्धेयः कृतघ्नो हि कृतघ्ने नास्ति निष्कृतिः॥ उद्योग.१०७/१०॥

ब्रह्महत्या फलं तस्य यैः कृतं नावबुध्यते॥ द्रोण.१८३/२८॥

नानार्थिकोऽर्थसम्बन्धं कृतघ्नेन समाचरेत्।
अर्थी तु शक्यते भोक्तुं कृतकार्योऽवमन्यते।
तस्मात् सर्वाणि कार्याणि सावशेषाणि कारयेत्॥ शान्ति.१४०/२०॥

क्रव्यादा अपि राजेन्द्र कृतघ्नं नोपभुञ्जते॥ शान्ति.१७२/२४॥

ब्रह्मघ्ने च सुरापे च चौरे भग्नव्रते तथा। शान्ति.२७१/११॥

निष्कृतिर्विहिता राजन् कृतघ्ने नास्ति निष्कृतिः॥ शान्ति.१७२/२५॥

मित्रद्रोही बुधैः पापः कृतघ्नश्च नराधमः।
क्रव्यादैः कृमिभिश्चैव न भुज्यन्ते हि तादृशाः॥ शान्ति.१७२/२६॥

परित्याज्यो बुधैः पापः कृतघ्नो निरपत्रपः।
मित्रद्रोही कुलांगार पापकर्म नराधमः॥ शान्ति.१७३/२४॥

आशायास्तनयोऽधर्मः क्रोधोऽसूयाया सुतः स्मृतः।
लोभः पुत्रो निकृत्यास्तु कृतघ्नो नार्हति प्रजाम्॥ शान्ति.२७१/१२॥

कृतघ्नानां गतिस्तात नरकं शाश्वती समाः।
मातापितृगुरूणां च ये न तिष्ठन्ति शासने॥
कृमिकीटपिपीलेषु जायन्ते स्थावरेषु च।
दुर्लभो हि पुनस्तेषां मानुष्ये पुनरुद्भवः॥ अनु.१२ दाक्षिणात्य पाठ॥
कृतघ्ना नरकं यान्ति ये तु विश्वासघातिनः॥ अनु.१२ दा.पा.॥