महाभारतसूक्तयः (जीवनम्)

विकिसूक्तिः तः

अहो ह्यनित्यं मनुष्यं जलबुद्बुदचञ्चलम्॥ द्रोण.७८/१७॥

जीवन् भद्राणि पश्यति॥ कर्ण.८८ दा.पा.२४-२५॥

अदर्शनादापतिताः पुनश्चादर्शनं गताः।
नैते तव न तेषां त्वं तत्र का परिदेवना॥ स्त्री.२/१३॥

मातापितृसहस्राणि पुत्रदारशतानि च।
संसारेष्वनुभूतानि कस्य ते कस्य वा वयम्॥ स्त्री.२/२१॥

वृत्तिर्धर्माद् गरीयासी॥ शान्ति.१३०/१४॥

यथा यथैव जीवेद्धि तत् कर्तव्यमहेलया।
जीवितं मरणाच्छ्रेयो जीवन् धर्ममवाप्नुयात्॥ शान्ति.१४१/६५॥

सर्वोपायैरुपायज्ञो दीनमात्मानमुद्धरेत्॥ शान्ति.१४१/१००॥

जीवन् पुण्यमवाप्नोति पुरुषो भद्रमश्नुते॥ शान्ति.१४१/१०१॥