रामायणसूक्तयः (जीवनम्)

विकिसूक्तिः तः

१. एति जीवन्तमानन्दो नरं वर्षशतादपि । (सुन्दरकाण्डः ३४/६)

२. विनाशे बहवो दोषा जीवन् प्राप्नोति भद्रकम् । (सुन्दरकाण्डः १३/४७)

३. सजीवं नित्यशस्तस्य यः परैरुपजीव्यते ।

राम तेन तु दुर्जीवं यः परानुपजीवति ॥ (अयोध्याकाण्डः १०५/७)
"https://sa.wikiquote.org/w/index.php?title=रामायणसूक्तयः_(जीवनम्)&oldid=2947" इत्यस्माद् प्रतिप्राप्तम्