सूक्तयः (नकारादिः)

विकिसूक्तिः तः
  • न कञ्च न वसतौ प्रत्याचक्षीत ।
  • न कालमतिवर्तन्ते महान्तः स्वेषु कर्मसु ।
  • न गृहं गृहमित्याहुः गृहिणी गृहमुच्यते।
  • न जातु कामः कामानामुपभोगे न शाम्यति।
  • न जातु कामः कामानाम् उपभोगे न शाम्यति।
  • न तद् दानं प्रशंसन्ति ये न वृत्तिर्विपद्यते ।
  • न नश्यति तमो नाम कृतया दीपवार्तया ।
  • न रत्नम् अन्विष्यति मृग्यते हि तत्।
  • न वक्तुमिच्छन्ति मृषा हितैषिणः ।
  • न वञ्चनीयाः प्रभवोऽनुजीविभिः ।
  • न वारिणा शुद्ध्यति चान्तरात्मा ।
  • न विश्वसेत् अविश्वस्ते विश्वस्ते नाति विश्वसेत्।
  • न शक्या हि स्त्रियो रोद्धुं प्रस्थिता दयितं प्रति ।
  • न हि कल्याणकृत् कश्चित् दुर्गतिं तात गच्छति ।
  • न हि कृतमुपकारं साधवो विस्मरन्ति ।
  • न हि दुष्करमस्तीह किञ्चदध्यवसायिनाम् ।
  • न हि निर्विण्णमागम्य कश्चित् प्राप्नोति शोभनम् ।
  • न हि सर्वः सर्वं जानाति ।
  • न ह्यमूला जनश्रुतिः।
  • न ह्येको भागः कुक्कुट्याः पाकाय, अपरो भागः प्रसवाय कल्पते ।
  • नाकवित्वम् अधर्माय ।
  • नाकार्यमस्ति क्षुद्रस्य नावाच्यं विद्यते क्वचित् ।
  • नाद्रव्यविहिता काचित् क्रियाभवति शोभना ।
  • नाधनो धर्मकृत्या नि यथावदनुतिष्ठति ।
  • नायं लोकोऽस्त्ययज्ञस्य कुतोन्यः कुरुसत्तम ।
  • नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ।
  • नाराजके जनपदे योगक्षेमः प्रवर्तते ।
  • नासमीक्ष्य परं स्थानं पूर्वमायतनं त्यजेत्।
  • नास्तिह्रीरशनार्थिनः ।
  • निरस्तपादपे देशे एरण्डोऽपि द्रुमायते।
  • निरीहो नाश्नुते महत् ।
  • निसर्गः हि धीराणां यदापद्यधिकं धृढम् ।
  • निस्सारस्य पदार्थस्य प्रायेणाडम्बरो महान् ।
  • नीचो वदति न कुरुते, वदति न साधुः करोत्येव ।
  • नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण॥
  • नैतादृशं ब्राह्मणस्यास्ति वित्तं यथैकता समता सत्यता च।
"https://sa.wikiquote.org/w/index.php?title=सूक्तयः_(नकारादिः)&oldid=4496" इत्यस्माद् प्रतिप्राप्तम्