अकाराद्याः लोकोक्तयः

विकिसूक्तिः तः

अग्नौ अग्निं न निक्षिपेत्।
मराठीप्रतिरूपकम्- आगीत तेल ओतू नये.
हिन्दीप्रतिरूपकम्-
आङ्ल्ाप्रतिरूपकम्-

अङ्गीकृतं सुकृतिन: परिपालयन्ति
मराठीप्रतिरूपकम्- पदरी पडले पवित्र झाले
हिन्दीप्रतिरूपकम्-
आङ्ल्ाप्रतिरूपकम्-

अज्ञेषु अज्ञ: गुणिषु गुणवान्।
मराठीप्रतिरूपकम्- पानी तेरा रंग कैसा जिसमे मिलावे वैसा।
हिन्दीप्रतिरूपकम्-
आङ्ल्ाप्रतिरूपकम्-

अति सर्वत्र वर्जयेत्
मराठीप्रतिरूपकम्- अति तेथे माती.
हिन्दीप्रतिरूपकम्-
आङ्ल्ाप्रतिरूपकम्-

अतिदर्पे हता लङ्का
मराठीप्रतिरूपकम्- गर्वाचे घर खाली.
हिन्दीप्रतिरूपकम्-
आङ्ल्ाप्रतिरूपकम्-

अतिपरिचयादवज्ञा
मराठीप्रतिरूपकम्- रोज मरे त्याला कोण रडे?
गावचा तो पांड्या, बाहेरचा तो देशपांड्या
हिन्दीप्रतिरूपकम्-
आङ्ल्ाप्रतिरूपकम्-

अतिसङ्गो दोषमुत्पादयति
मराठीप्रतिरूपकम्-
हिन्दीप्रतिरूपकम्-
आङ्ल्ाप्रतिरूपकम्-

अतिस्नेह: पापशङ्की।
मराठीप्रतिरूपकम्-
हिन्दीप्रतिरूपकम्-
आङ्ल्ाप्रतिरूपकम्-

अतो भ्रष्ट: ततो भ्रष्ट:
मराठीप्रतिरूपकम्- तेल गेले तूप गेले.
हिन्दीप्रतिरूपकम्-
आङ्ल्ाप्रतिरूपकम्-

अत्युपचार: शङ्कितव्य:
मराठीप्रतिरूपकम्-
हिन्दीप्रतिरूपकम्-
आङ्ल्ाप्रतिरूपकम्-

अनर्घ्यमपि माणिक्यं हेमाश्रयमपेक्ष्यते
मराठीप्रतिरूपकम्-
हिन्दीप्रतिरूपकम्-
आङ्ल्ाप्रतिरूपकम्-

अपकारिषु य: साधु: स साधु: सद्भिरुच्यते।
मराठीप्रतिरूपकम्-
हिन्दीप्रतिरूपकम्-
आङ्ल्ाप्रतिरूपकम्-

अपराधानुरूपो दण्ड:
मराठीप्रतिरूपकम्- जशास तसे, ठोशास ठोसे.
हिन्दीप्रतिरूपकम्- जैसेको वैसा।
आङ्ल्ाप्रतिरूपकम्-

अरक्षितं तिष्ठति दैवरक्षितम्।
मराठीप्रतिरूपकम्- देव तारी त्याला कोण मारी?
हिन्दीप्रतिरूपकम्-
आङ्ल्ाप्रतिरूपकम्-

अरण्यरुदितं कृतं श्वपुच्छम् अवनामितम्
मराठीप्रतिरूपकम्- पालथ्या घड्यावर पाणी.
सगळे मुसळ केरात
हिन्दीप्रतिरूपकम्-
आङ्ल्ाप्रतिरूपकम्-

अर्थस्य पुरुषो दास:
मराठीप्रतिरूपकम्-
हिन्दीप्रतिरूपकम्-
आङ्ल्ाप्रतिरूपकम्-

अर्थो हि कन्या परकीय एव।
मराठीप्रतिरूपकम्-
हिन्दीप्रतिरूपकम्-
आङ्ल्ाप्रतिरूपकम्-

अर्धो घटो घोषमुपैति नूनम्
मराठीप्रतिरूपकम्- उथळ पाण्याला खळखळाट फार.
हिन्दीप्रतिरूपकम्- अधजल गगरी छलकत जाय।
आङ्ल्ाप्रतिरूपकम्-
समानार्था लोकोक्तिः-निस्सारस्य पदार्थस्य प्रायेणाडम्बरो महान्।
समानार्था लोकोक्तिः-न सौवर्णे ध्वनिस्तादृग् यादृक् कांस्ये प्रजायते
समानार्था लोकोक्तिः-घटे रिक्ते ध्वनिर्महान्

अलोहमयं निगडं कलत्रम्।
मराठीप्रतिरूपकम्-
हिन्दीप्रतिरूपकम्-
आङ्ल्ाप्रतिरूपकम्-

"https://sa.wikiquote.org/w/index.php?title=अकाराद्याः_लोकोक्तयः&oldid=17811" इत्यस्माद् प्रतिप्राप्तम्