अनन्तपारं किल शब्दशास्त्रं

विकिसूक्तिः तः

अनन्तपारं किल शब्दशास्त्रं स्वल्पं तथायुर्बहवश्च विघ्नाः ।
सारं ततो ग्राह्यमपास्य फल्गु हंसैर्यथा क्षीरमिवाम्बुमध्यात् ॥

Boundless indeed is the science of language, but life is short and obstacles are numerous. Hence take what is good and leave what is worthless, as geese/swan take milk from the midst of water.