आकाराद्याः लोकोक्तयः

विकिसूक्तिः तः

आत्मच्छिद्रं न प्रकाशयेत्
मराठीप्रतिरूपकम्- झाकली मूठ सव्वा लाखाची.
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-

आत्मच्छिद्रं न प्रकाशयेत्।
मराठीप्रतिरूपकम्-1 मान सांगावा जनात, अपमान ठेवावा मनात.
2 आपला हात जगन्नाथ.
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-

आत्मायत्तौ वृद्धिविनाशौ
मराठीप्रतिरूपकम्- हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-

आत्मैव ह्यात्मनो बन्धु:
मराठीप्रतिरूपकम्-आपला हात जगन्नाथ.
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-

आयसैरायसं छेद्यम्
मराठीप्रतिरूपकम्-काट्याने काटा काढावा.
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-

आशा लज्जां व्यपोहति
मराठीप्रतिरूपकम्-
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-

"https://sa.wikiquote.org/w/index.php?title=आकाराद्याः_लोकोक्तयः&oldid=15303" इत्यस्माद् प्रतिप्राप्तम्