आख्वन्नपिटकन्यायः

विकिसूक्तिः तः

नागदन्ते स्थापितम् अन्नभाण्डं कोऽपि मूषकः अधः पातयितुं शक्नोति । परन्तु अधः पतितं भाण्डं पुनः नागदन्ते स्थापयितुं न शक्नोति । एवं दुष्टः अपि किमपि विध्वंसकं कार्यं कर्तुं शक्नोति परं विध्वस्तं कार्यं सुधारयितुं न शक्नोति ।

द्रष्ट्व्यम्- अशक्ता गृहनिर्माणे शक्तास्तु गृहभञ्जने ।
"https://sa.wikiquote.org/w/index.php?title=आख्वन्नपिटकन्यायः&oldid=8364" इत्यस्माद् प्रतिप्राप्तम्