आरभ्यते न खलु विघ्नभ्ययेन...

विकिसूक्तिः तः

सुभाषितम्

आरभ्यते न खलु विघ्नभयेन नीचैः
प्रारभ्य विघ्नविहता विरमन्ति मध्याः ।
विघ्नैः पुनः पुनरपि प्रतिहन्यमनाः
प्रारभ्य चोत्तमजना न परित्यजन्ति॥

ārabhyate na khalu vighnabhayena nīcaiḥ prārabhya vighnavihatā viramanti madhyāḥ । vighnaiḥ punaḥ punarapi pratihanyamanāḥ prārabhya chottamajanā na parityajanti ।।



तात्पर्यम्

"विघ्नमागच्छति" इति भयात् सामन्य पुरुषाः नूतन कार्यारम्भम् न करोति. मध्यम पुरुशाः कार्यारम्बम् करोति, किन्तु पुनः पुनः सम्भवित विघ्नानवलोक्य मध्ये कार्यविमुखाः भवन्ति. किन्तु उत्तम पुरुशाः कर्यामध्ये जात विघ्नानाम् विषये अचिन्त्य, कदाsपि कार्यविमुखाः न भवन्ति ।