उपजाति:

विकिसूक्तिः तः

उपजाति:

एरण्डधत्तूरकरञ्जवृक्षा:पदे पदे सन्ति न गन्धसारा:। रजोऽभिभूताश्च तमोऽभिभूता: सर्वत्र लब्धा न च पुण्यसारा:॥

ऐन्द्रं पदं भानुसमं च तेजो धनं धनाध्यक्षधनातिशायि। आकल्पमायुश्च तथापि चित्तं न चेद् हरौ हन्त हतं समस्तम्॥

करारविन्देन पदारविन्दं मुखारविन्दे विनिवेशयन्तम्। वटस्य पत्रस्य पुटे शयानं बालं मुकुन्दं मनसा स्मरामि॥

कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृते: स्वभावात्। करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि॥

झङ्कारनादेन च पूरयन्ती जगत्समस्तं मधुनादवीणया। देवी सदा सा रसनाग्रदेशे वसेच्च सिञ्चेच्च सुधां वचस्सु॥

टङ्कारमात्रेण विशोषयेत् त्वां स राघव: प्रार्थयते ससान्त्वम्। कातर्यभावो न च सागरायं स्वाभाविकार्यत्वमिदं रघूणाम्॥

नमोऽस्तु ते व्यास विशालबुद्धे फुल्लारविन्दायतपत्रनेत्र ।येन त्वया भारततैलपूर्ण: प्रज्वालितो ज्ञानमय: प्रदीप:॥

भोगा न भुक्ता वयमेव भुक्ता: तपो न तप्तं वयमेव तप्ता:। कालो न यातो वयमेव याता: तृष्णा न जीर्णा वयमेव जीर्णा:॥

शब्दस्तु नाभिप्रभवोऽतिसूक्ष्म: स एव हृद्देशमभिप्रयाति । कण्ठं तत: प्राप्य मुखं ततश्च मुखाद्बहिर्याति स वैखरीति॥

षड्दर्शनं सूक्ष्मधिया विलोकितं जटाघनान्ता: पठिताश्च वेदा:। पुराणग्रन्था: सकला: समीक्षिता: त्वद्भक्तिशून्यं विफलं समस्तम्॥

"https://sa.wikiquote.org/w/index.php?title=उपजाति:&oldid=14268" इत्यस्माद् प्रतिप्राप्तम्