ऋतुलिङ्गन्यायः

विकिसूक्तिः तः

ऋतूनां लिङ्गानां (चिह्नानां) विषये कश्चन श्लोकः बहुषु स्थलेषु लभ्यते -

यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्यये।
दृश्यन्ते तानि तान्येव तथा भावा युगादिषु।। महाभारतम् -शान्तिपर्व-12-212-27
तन्त्रवार्तिकम्- १-३७,
वेदान्तसूत्रम्- १-३-३०,
वायुपुराणम्- ९-६५,
विष्णुपुराणम् -१-५-६१
"https://sa.wikiquote.org/w/index.php?title=ऋतुलिङ्गन्यायः&oldid=15632" इत्यस्माद् प्रतिप्राप्तम्