एकदेशविकृतन्यायः

विकिसूक्तिः तः

कस्यापि प्राणिनः शरीरस्य कश्चन भागः खण्डितः नष्टः वा भवति चेदपि सः प्राणी स एव भवति न अन्यः । तस्य मूलरुपे परिवर्तनं न भवति । कस्यापि शुनकस्य कर्णः छिन्नः लाङ्गूलं वा छिन्नं तथापि सः शुनकः एव भवति अश्वः वा गर्दभः वा न भवति ।

(एकदेशविकृतम् अनन्यवत् इति व्याकरणपरिभाषा वर्तते - छिन्ने अपि पुच्छे श्वा श्वा एव भवति न गर्दभः इति । परिभाषेन्दुशेखरे ३७) । (सा ३५०)

"https://sa.wikiquote.org/w/index.php?title=एकदेशविकृतन्यायः&oldid=8958" इत्यस्माद् प्रतिप्राप्तम्