एकपुत्रन्यायः

विकिसूक्तिः तः

दुर्गुणवतां शतपुत्राणाम् अपेक्षया सुगुणः एकः एव पुत्रः वरम् । संख्यामात्रेण कस्यापि स्वीकार्यता निश्चिता न भवति । गुणानाम् एव महत्त्वं भवति । तथा गुणवन्तः अल्पसंख्यया भवन्ति चेदपि न हानिः । एतस्मिन् अर्थे अस्य न्यायस्य प्रयोगः भवति । <Poem> उदा -

१) वरमेको गुणी पुत्रो न च मूर्खशतान्यपि । एकश्चन्द्रस्तमो हन्ति न च तारागणोऽपि च ॥

२) एकेनापि सुपुत्रेण सिंही स्वपिति निर्भयम् । सहैव दशभिः पुत्रैर्भारं वहति रासभी ॥

                        - सुभाषितरत्नभाण्डागारात् ६,७-९०
"https://sa.wikiquote.org/w/index.php?title=एकपुत्रन्यायः&oldid=8977" इत्यस्माद् प्रतिप्राप्तम्