एरण्डबीजन्यायः

विकिसूक्तिः तः

एरण्डवृक्षस्य बीजं वृक्षात् च्युतं चेत् तत् उपरि उड्डयमानं भूत्वा दूरं गच्छति इति वदन्ति । तथैव मनुष्योऽपि यदा विभिन्नेभ्यः बन्धनेभ्यः मुक्तः भवति तदा सः उपरि गच्छति अर्थात् तस्य प्रगतिः भवति इत्यस्मिन् अर्थे अस्य न्यायस्य प्रयोगः भवति । (सा.७०५)

"https://sa.wikiquote.org/w/index.php?title=एरण्डबीजन्यायः&oldid=8983" इत्यस्माद् प्रतिप्राप्तम्