ककाराद्याः लोकोक्तयः

विकिसूक्तिः तः

कटीकलशमन्वेष्टुं नगरे भ्रमणं यथा।
मराठीप्रतिरूपकम्- 1 काखेत कळसा गावाला वळसा.
2 गळ्यात सरी गावाला फेरी
हिन्दीप्रतिरूपकम्- लडका बगलमें ढिंढोरा नगरमें।
आङ्ग्लप्रतिरूपकम्-

कण्टकेनैव कण्टकम्।
मराठीप्रतिरूपकम्-काट्याने काटा काढावा.
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-

कर्तव्यदक्षस्य कुतो भयं स्यात्?
मराठीप्रतिरूपकम्- कर नाही त्याला डर कशाला?
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-

कवि: द्रष्टा रवे: अपि। मराठीप्रतिरूपकम्- जे न देखे रवी ते देखे कवी.
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-

काक: पद्मवने रतिं न कुरुते
मराठीप्रतिरूपकम्-गाढवाला गुळाची चव काय?
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-

कार्यार्थी सर्वलोकोऽयम्।
मराठीप्रतिरूपकम्-1 कामापुरता मामा.
2 गरज सरो वैद्य मरो.
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-

किमिव हि मधुराणां मण्डनं नाकृतीनाम्?
मराठीप्रतिरूपकम्- जातीच्या सुंदराला सर्व काही शोभते.
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-

कूपे नास्ति कुत: कूप्याम्?
मराठीप्रतिरूपकम्- आडात नाही तर पोह_यात कोठून येणार?
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-

क्व रोग: क्व च भेषजम्?
मराठीप्रतिरूपकम्- आग रामेश्वरी बंब सोमेश्वरी.
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-

क्व सूर्य: क्व च खद्योत:?
मराठीप्रतिरूपकम्- कोठे इन्द्राचा ऐरावत, कोठे शामभट्टाची तट्टाणी?
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-

क्षुद्र: क्षुद्रेण तुष्यति।
मराठीप्रतिरूपकम्- कोल्हा काकडीला राजी.
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-

"https://sa.wikiquote.org/w/index.php?title=ककाराद्याः_लोकोक्तयः&oldid=15311" इत्यस्माद् प्रतिप्राप्तम्