कतकरेणुन्यायः

विकिसूक्तिः तः

‘कतक’ इत्यस्य फलस्य किञ्चिद् वैशिष्ट्यम् अस्ति तत् फलं कलुषिते जले स्थापितं चेत् तस्य जलस्य कालुष्यं नष्टं भवति जलं शुद्धं भवति । जलं शुद्धं कर्तुं सामर्थ्यं तस्मिन् फले विद्यते । तथा कश्चन स्वस्य संसर्गेण किंवा संपर्केण अन्येषां दुर्गुणान् दूरीकर्तुं शक्नोति इति अनेन न्यायेन बोध्यते ।

"https://sa.wikiquote.org/w/index.php?title=कतकरेणुन्यायः&oldid=15620" इत्यस्माद् प्रतिप्राप्तम्