करकङ्कणन्यायः

विकिसूक्तिः तः

१. कङ्कणम् इत्यस्य अर्थः एव ‘करस्य आभूषणाम्’ इति । तदा कर इति शब्दः व्यर्थः भवति । २. करस्य कङ्कणाय दर्पणस्य आवश्यकता न भवति । कङ्कण इत्यस्मिन् शब्दे करकङ्कणमिति अर्थः अन्तर्भूतः भवति । कङ्कणं करभूषणम् इति कोशः । तदा पुनः कर इति पदं पुनरुक्तं भवति । परन्तु क्वचित् ‘करे वर्तमानं कङ्कणं , न निष्कासितम्’ इत्यर्थेऽपि प्रयोगं कृत्वा पुनरुक्तिदोषः निराक्रियते ।

"https://sa.wikiquote.org/w/index.php?title=करकङ्कणन्यायः&oldid=9040" इत्यस्माद् प्रतिप्राप्तम्