करबदरन्यायः

विकिसूक्तिः तः

हस्ते स्थितम् बदरफलम् इव स्पष्टं दृश्यते इति सूचयितुम् अस्य प्रयोगो भवति । तुल्यार्थाः- करस्थविस्वन्यायः, करकपित्थन्यायः, हस्तामलकन्यायः । स्पर्शेणैव तत् फलं किमिति ज्ञातुं शक्यते तथा कश्चन विषयः अतीव स्पष्टः संशयातीतः इति बोधयितुम् अस्य प्रयोगः क्रियते ।

"https://sa.wikiquote.org/w/index.php?title=करबदरन्यायः&oldid=9046" इत्यस्माद् प्रतिप्राप्तम्