करभपृष्ठकण्ठन्यायः

विकिसूक्तिः तः

उष्ट्रस्य पृष्ठभागे बहूनि वस्तूनि स्थाप्यन्ते अन्यानि यानि तथा स्थापयितुं न शक्यन्ते तानि तस्य कण्ठे बध्यन्ते । भारवहनम् इति भाग्ये लिखितं चेत् तत् कथमपि परिहृतं न भवति इत्यस्मिन् अर्थे अस्य प्रयोगः भवति ।

"https://sa.wikiquote.org/w/index.php?title=करभपृष्ठकण्ठन्यायः&oldid=9050" इत्यस्माद् प्रतिप्राप्तम्