कर्कटीगर्भन्यायः

विकिसूक्तिः तः

कर्कटीफलेन सह अन्यानि फलानि यदा भवन्ति तदा मूलं कर्कटीफलं नष्टं भवति इति कश्चन विशेषो भवति । एवम् अवान्तरविषयाणां महत्त्वेन मूलः विषयः नष्ट इति अर्थ द्योतयितुम् अस्य प्रयोगः भवति ।

"https://sa.wikiquote.org/w/index.php?title=कर्कटीगर्भन्यायः&oldid=9112" इत्यस्माद् प्रतिप्राप्तम्