कर्णकौन्तेयन्यायः

विकिसूक्तिः तः

अहं कुन्तीपुत्र इति यावत्पर्यन्तं कर्णः न जानाति स्म तावत् सः आत्मानं राधापुत्रं मन्यते स्म । कुन्त्या नदीप्रवाहे परित्यक्तः कर्णः राधानामिकया सूतस्त्रिया पालितः । यदा सत्यं ज्ञातं तदा सः आत्मानं कुन्तीपुत्रं भावयति स्म । एवम् कालान्तरे यः विषयः स्पष्टः भवेत् तस्य बोधार्थम अस्य न्यायस्य प्रयोगः भवति । तुल्यार्थः -राजपुत्रव्याधन्यायः

"https://sa.wikiquote.org/w/index.php?title=कर्णकौन्तेयन्यायः&oldid=9114" इत्यस्माद् प्रतिप्राप्तम्