कर्माणि

विकिसूक्तिः तः
  • अकारणं रूपमकारणं कुलं महत्सु निचेषु च कर्म शोभते ।
    • पञ्चरात्रम् II ३३
  • सहजं किल यद् विनिन्दितं न खलु तत्कर्म विवर्जनीयम् ।
    • अभिज्ञानशाकुन्तलम् ६/१


कर्मोत्साहः[सम्पाद्यताम्]

  • ज्ञात्वोद्दिश्य नरा लाभं कर्मोत्साहेन कुर्वते ।
    • यज्ञ्फलम् V ५१
  • आत्मनः कर्मणः फलं सर्वैरुपभोक्तुं युज्ज्यते ।
    • कविकालिदासम् पृ ६३
  • ग्रहाणां चरितं स्वप्नोऽनित्तान्युपयाचितम् ।
फलन्ति काकतालीयं तेभ्यः प्राज्ञा न विभ्यति ॥
    • वेणीसंहारम् II १५

कर्मसंतुष्टिः[सम्पाद्यताम्]

  • यत् कर्म अन्तरात्मनः परितोषाय भवति, तत् कुरु ।
    • चन्द्रसेनः, पृ ११
"https://sa.wikiquote.org/w/index.php?title=कर्माणि&oldid=6205" इत्यस्माद् प्रतिप्राप्तम्