कस्यैकान्तं सुखमुपनतं...

विकिसूक्तिः तः
(कस्यौकान्तं सुखमुपनतं... इत्यस्मात् पुनर्निर्दिष्टम्)

सुभाषितम्

कस्यैकान्तं सुखमुपनतं दुःखमेकान्ततो वा ।
नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण ॥ - कालिदासस्य मेघदूतः

मेघदूतम्-उत्तरमेघः ४६

kasyaikāntaṃ sukhamupanataṃ duḥkhamekāntato vā ।
nīcairgacchatyupari ca daśā cakranemikrameṇa ॥

पदच्छेदः

कस्य, एकान्तम्, सुखम्, उपनतम्, दुःखम्, एकान्ततः, वा, नीचैः, गच्छति, उपरि, च, दशा, चक्रनेमिक्रमेण ॥


तात्पर्यम्

जगति कः वा सर्वदा सुखमेव अनुभवेत् ? अथवा कः सदा दुःखी स्यात् ? प्रपञ्चे मनुष्यस्य अवस्था परिभ्रमतः चक्रनेमिवत् कदाचित् उपरि कदाचित् अधः च सञ्चरति। न केवलं व्यक्तेः स्थितिः अपि तु विश्वस्य गतिः अपि चक्रनेमिः इव । जगतः सभ्यताः अपि जननं वृद्धिं क्षयं विनाशञ्च प्राप्नुवन्ति ।


आङ्ग्लार्थः

Who has only experienced constant happiness or constant sorrows? Situations in life are similar to a point on the moving wheel which goes up and down regularly.