वर्गः:ककारादीनि सुभाषितानि
Jump to navigation
Jump to search
अस्मिन् वर्गे ककारादीनि सुभाषितानि उपलभ्यन्ते ।
"ककारादीनि सुभाषितानि" वर्गेऽस्मिन् विद्यमानानि पृष्ठानि
४२ इत्येषु वर्गेऽस्मिन् अधो लिखितानि ४२ पृष्ठानि सन्ति
क
- कः अनर्थफलः ? मानः का सुखदा ? साधुजनमैत्री...
- कः अन्धः...
- कः कालः कानि...
- कः नरकः ? परवशता किं सौख्यं?...
- करचरणकृतं वाक्...
- करारविन्देन पदारविन्दं …
- कर्णस्त्वचं शिबिर्मांसं...
- कर्मण्येवाधिकारस्ते...
- कश्मलमङ्गाङ्गेषु बद्धं...
- कस्य वशे प्राणिगणः ? सत्यप्रियभाषिणो विनीतस्य...
- कस्यौकान्तं सुखमुपनतं...
- काकः कृष्णः पिकः कृष्णः...
- काकतालीयवत्प्राप्तं...
- काकदृष्टिः बकध्यानं...
- कान्ताकटाक्षविशिखा...
- कामान् दुग्घे विप्रकर्षत्यलक्ष्मीं...
- काम्यानां कर्मणां...
- कायेन वाचा मनसेन्द्रियैर्वा …
- कार्यमारभ्यते...
- कालः पचति भूतानि...
- काव्यशास्त्रविनोदेन...
- किं कुलेन विशालेन...
- किं जन्मना च महता...
- किं नु मे स्यादिदं कृत्वा...
- किं वाससेत्यत्र...
- किमपि किमपि मन्दं...
- कुग्रामवासः कुलहीनसेवा...
- कुङ्कुमपङ्ककलङ्कितदेहा...
- कुटुम्बिने दरिद्राय...
- कुर्वीत सङ्गतं सद्भिः...
- कृतं पुरुषशब्देन...
- केयूरा न विभूषयन्ति...
- केयूराणि न भूषयन्ति...
- केवलं ग्रहनक्षत्रं...
- को हि भारः समर्थानां...
- कोकिलानां स्वरो रूपं...
- कोमलं हीरकं ...
- कोऽतिभारः समर्थानां...
- क्रोधात्भवति सम्मोहः...
- क्लेशदं खलु...
- क्वचिदर्थः क्वचिद्धर्मः...