काकाक्षिगोलकन्यायः

विकिसूक्तिः तः

काकः एकेन चक्षुषा पश्यतीति वदन्ति । यत्र द्र्ष्टव्यं तत्र एकमेव चक्षुः भ्रामयति काकः । तथा एकेनैव नेत्रद्वयस्य कार्यं क्रियते ।

अमरकोशे एकस्मिन् संदर्भे अस्य प्रयोगः कृतः । “ ईत्पोऽस्त्रियाम् अन्तरीयम्” इत्यस्याः अमरकोशपङ्क्तेः विवरणे दृश्यते यत् द्वीपशब्दः पुल्लिङ्गः नपुंसकलिङ्गश्च दृश्यते अतः अस्त्रियाम् इति द्वयोः कृते प्रयुक्तं पदमिति ।

पश्यन्तु –

1) बलिनोर्द्विषतोर्मध्ये वाचाऽत्मानं समर्पयन् । द्वैधीभावेन वर्तेत काकाक्षिवदलक्षितः ॥ काकस्य नेत्रम् उभयत्र गोलकद्वये भ्रमितुं शक्नोति ।

2) अनिरोधिसुखे बुद्धिः स्वानन्दे च गमागमौ । कुर्वन्त्यास्ते क्रमादेषा काकाक्षिवदितस्ततः ॥ एकैक दृष्टिः काकस्य वामदक्षिणनेत्रयोः । यात्यायात्येवमानन्दद्वये तत्त्वविदो मतिः ॥ (जैमिनिसूत्र- तन्त्रवार्तिके ६-२-१)

"https://sa.wikiquote.org/w/index.php?title=काकाक्षिगोलकन्यायः&oldid=9375" इत्यस्माद् प्रतिप्राप्तम्