कीलप्रतिकूलन्यायः

विकिसूक्तिः तः

यथा कीलद्वयम् एकमेव चक्रं दृढं धारयति तथा बहुभिः प्रयत्नैः बह्वीभिः उपपत्तिभिः च एकमेव तत्त्वं सुदृढं गृहीतं चेत् अथवा एकस्य सिद्धान्तस्य कृते बहूनि प्रमाणानि दत्तानि चेत् कीलप्रतिकूलन्यायः भवति

"https://sa.wikiquote.org/w/index.php?title=कीलप्रतिकूलन्यायः&oldid=9401" इत्यस्माद् प्रतिप्राप्तम्