कुसूलधान्यन्यायः

विकिसूक्तिः तः

यथा धान्यस्य कुसूलः धान्येन पूर्णो भवति तथा किमपि एकम् अपरेण पूर्णम् अथवा व्याप्तम् इति वक्तुमस्य न्यायस्य प्रयोगो भवति ।

यथा-विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् । इत्यस्य गीतावाक्यस्य विवरणे नीलकण्ठाचार्यैः अस्य न्यायस्य प्रयोगः कृतः ।

"https://sa.wikiquote.org/w/index.php?title=कुसूलधान्यन्यायः&oldid=9444" इत्यस्माद् प्रतिप्राप्तम्