कृतप्रणाशाकृताभ्यागमप्रसङ्गन्यायः

विकिसूक्तिः तः

कृतप्रणाशो नाम कृतस्य नाशः । अकृताभ्यागमो नाम अकृतानां अगत्या स्वीकारः (क्वचित् सिद्धान्तप्रतिपादनसमये अपसिद्धान्तस्य कारणेन स्वसिद्धान्तहानिः अस्वीकार्यस्य कस्यचित् स्वीकारः आपतति इति अनेन न्यायेन बोध्यते) ।