कृपणधनन्यायः

विकिसूक्तिः तः

कृपणस्य समीपे प्रभूतं धनं भवति चेदपि सः कस्मै अपि तद् धनं न ददाति स्वयमपि न भुङ्क्ते इति कारणेन तत् सर्वं तस्य नेत्रयोः पुरतः एव नश्यति । एवं कस्यापि स्वयम् उपभोगः नास्ति अन्येषां कृते उपकारो नास्ति इति सूचयितुमस्य न्यायस्य प्रयोगो भवति ।

यथा – कृपणेन समो दाता न भूतो न भविष्यति ।

अस्पृशन्नेव वित्तानि यः परेभ्यः प्रयच्छाति ॥

(कवितामृतकूप-१२९)

(द्रष्टव्यं भर्तृहरिसुभाषितम् –

दानं भोगो नाशस्तिस्त्रो गतयो भवन्ति वित्तस्य ।

यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति ॥)

"https://sa.wikiquote.org/w/index.php?title=कृपणधनन्यायः&oldid=9466" इत्यस्माद् प्रतिप्राप्तम्