क्षीराब्धिवासिक्षीरकामन्यायः

विकिसूक्तिः तः

महाविष्णुः क्षीरसागरे वसति । तस्य दुग्धस्य का न्यूनता ? तथापि दुग्धस्य अन्वेषणं तेन करणीयं भवति चेत् किं वक्तव्यम् ? तथैव किमपि वस्तु अतीव सुलभं चेदपि पुनः शोधनीयं भवेत् चेत् तं प्रसङ्गं सूचयितुम अस्य न्यायस्य प्रयोगः क्रियते ।