खड्गकोशन्यायः

विकिसूक्तिः तः

यदा खड्गस्य प्रयोगस्य अवसरो न भवति तदा स खड्गः कोशे एव भवति । एवं यदि कश्चन मनुष्यः कोषमेव दृष्ट्वा तदन्तः खड्गेन भाव्यमिति मत्वा भीतः पलायनं करोति चेत् सः कियान् भीरुः भवेत् ? स्वकल्पनाकारणेन मनुष्यः भीतो भवतीति बोधयितुम् अस्य न्यायस्य प्रयोगः क्रियते ।

"https://sa.wikiquote.org/w/index.php?title=खड्गकोशन्यायः&oldid=9684" इत्यस्माद् प्रतिप्राप्तम्