गद्यकाव्यसूक्तयः (सुखम्)

विकिसूक्तिः तः

<poem> १ . को नाम कथयितुमिह शक्नोति यद् दुःखसम्भिन्नमेव भवति सुखम् ।

किं वा दुःखाभाव एव सुखशब्देन व्यवह्रियते । - ललितकथा कल्पलता कथा-१

२ . यदा कदाचन दुःखेऽपि सुखच्छाया प्रतीयते, निराशायामप्याशा

समुजृम्भते, अन्धकारेऽपि प्रकाशस्याऽऽविर्भवति । - ललितकथा कल्पलता कथा-१