गोक्षीरश्वदृतिन्यायः

विकिसूक्तिः तः

श्वदृतिर्नाम् शुनक्याः चर्मणा कृतः कोशः । अतिपवित्रं गोदुग्धं यदि अत्यन्तम् अपवित्रे श्वचर्मकोशे स्थापितं चेत् संसर्गदोषेण दुग्धं नश्येदेव । अत्यन्तं दुष्टस्य संगेन सज्जने अपि परिणामो भवति इति द्योतयितुम् अस्य प्रयोगः क्रियते ।

"https://sa.wikiquote.org/w/index.php?title=गोक्षीरश्वदृतिन्यायः&oldid=9759" इत्यस्माद् प्रतिप्राप्तम्