गोगवयन्यायः

विकिसूक्तिः तः

गौः गवयः इति बाह्यदृष्ट्या सदृशौ । द्वावपि वन्यप्राणिनौ स्वरुपेण समानौ परन्तु यदा द्वयोरपि गोः गवयस्य च दुग्धं परीक्ष्यते तदा द्वयोरपि महान् भेदः ज्ञायते ।

तुल्यौ –काकपिकन्यायः, काचमणिन्यायः

बाह्यसाम्यस्य आधारेण कृतम् अनुमानं सदोषं भवितुमर्हति इति अनेन सूच्यते ।

"https://sa.wikiquote.org/w/index.php?title=गोगवयन्यायः&oldid=16294" इत्यस्माद् प्रतिप्राप्तम्