गोमयवृश्चिकन्यायः

विकिसूक्तिः तः

गोमयात् वश्श्चिकाः जायन्ते इति कश्चन प्राचीनः विश्वासः । अर्थात् गोमये अदश्श्यरुपेण वश्श्चिकस्य अंशः भवेत् । सः स्वाभाविकः । तथा दुष्टे मनुष्ये दुष्टत्वं स्वाभाविकमेव इति अस्य आशयः ।

यथा –दश्श्यते हि लोके चेतनत्वेन प्रसिद्धेभ्यः पुरुषादिभ्यो विलक्षणानां केशनखादीनाम् उत्पत्तिः, अचेतनत्वेन प्रसिद्धेभ्यो गोमयादिभ्यो वश्श्चिकादीनाम् ॥ (ब्रह्मसूत्रशाङ्करभाष्ये २-१-६ सा-८९०)

"https://sa.wikiquote.org/w/index.php?title=गोमयवृश्चिकन्यायः&oldid=9763" इत्यस्माद् प्रतिप्राप्तम्