चक्षुः श्रवणान्यायः

विकिसूक्तिः तः

सर्पस्य कर्णौ एव तस्य नेत्रद्वयम् । सः यदा पश्यति तदा शब्दमपि शृणोति यदा शृणोति तदा पश्यति च । अयं न्यायः सर्पस्य विषये एव प्रवर्तते । परन्तु गौणार्थेन उभयविधकर्म यः करोति तस्य विषयेऽपि प्रवर्तते । चक्षुः श्रवाः नाम सर्पः ।

"https://sa.wikiquote.org/w/index.php?title=चक्षुः_श्रवणान्यायः&oldid=9860" इत्यस्माद् प्रतिप्राप्तम्