चन्द्रज्योत्स्नान्यायः

विकिसूक्तिः तः

ज्योत्स्ना नाम चन्द्रस्य प्रकाशः । अतः ज्योत्स्नाशब्दस्य स्थाने चन्द्रज्योत्स्ना इति शब्दप्रयोगः अनावश्यकः । तथापि क्वचित् विशिष्टं प्रयोजनम् उद्दिश्य तादृशानि वाक्यानि प्रयुज्यन्ते <poem> यथा – चन्द्रज्योत्स्नाशरदि पुलिने सैकतेस्मिन् सरय्वाः

वादद्यूतं चिरतरमभूत् सिद्धयूनोः कयोश्चित् ।

एको वक्ति प्रथमनिहतं कैटभं कंसमन्यः

स त्वं तत्त्वं कथय भगवन् को हतस्तत्र पूर्वम् ॥

तुल्याः – करिबृंहितन्यायः, गजघटान्यायः इत्यादयः न्यायाः ।