चन्द्रातपमलन्यायः

विकिसूक्तिः तः

चन्द्रं दृष्ट्वा कोऽपि प्रवासी जनः “ अयं चन्द्रः सकलङ्कः, अतः आकर्षको नास्ति” इति वदति । प्रवासे वर्तमानस्य कृते चन्द्रस्य आकर्षणं न भवति । एवं विशिष्टकाले कस्यापि वस्तुनः निन्दा क्रियते चेत् तादृशप्रसङ्गे अस्य न्यायस्य प्रयोगो भवति ।

सितेतर इव त्वेषः पक्षश्छिन्नं न कर्षति ।

चन्द्रातपमलन्याय प्रवासमलिनीकृतः ॥

"https://sa.wikiquote.org/w/index.php?title=चन्द्रातपमलन्यायः&oldid=9879" इत्यस्माद् प्रतिप्राप्तम्